Original

अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे ।सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्दितैः ॥ १९ ॥

Segmented

अद्य गोमायवो गृध्रा ये च मांस-आशिनः ऽपरे सर्वान् तान् तर्पयिष्यामि शत्रु-मांसैः शर-अर्दितैः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
गोमायवो गोमायु pos=n,g=m,c=1,n=p
गृध्रा गृध्र pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
मांस मांस pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तर्पयिष्यामि तर्पय् pos=v,p=1,n=s,l=lrt
शत्रु शत्रु pos=n,comp=y
मांसैः मांस pos=n,g=n,c=3,n=p
शर शर pos=n,comp=y
अर्दितैः अर्दय् pos=va,g=n,c=3,n=p,f=part