Original

अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः ।करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ॥ १८ ॥

Segmented

अद्य मद्-बाण-निर्भिन्नैः प्रकीर्णैः गत-चेतनैः करोमि वानरैः युद्धे यत्न-अवेक्ः-तलाम् महीम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मद् मद् pos=n,comp=y
बाण बाण pos=n,comp=y
निर्भिन्नैः निर्भिद् pos=va,g=m,c=3,n=p,f=part
प्रकीर्णैः प्रक्￞ pos=va,g=m,c=3,n=p,f=part
गत गम् pos=va,comp=y,f=part
चेतनैः चेतन pos=n,g=m,c=3,n=p
करोमि कृ pos=v,p=1,n=s,l=lat
वानरैः वानर pos=n,g=m,c=3,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
यत्न यत्न pos=n,comp=y
अवेक्ः अवेक्ष् pos=va,comp=y,f=krtya
तलाम् तल pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s