Original

अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् ।मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम् ॥ १६ ॥

Segmented

अद्य युद्ध-प्रचण्डानाम् हरीणाम् द्रुम-योधिन् मुक्तेन एक-इष्वा युद्धे भेत्स्यामि च शतम् शतम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
युद्ध युद्ध pos=n,comp=y
प्रचण्डानाम् प्रचण्ड pos=a,g=m,c=6,n=p
हरीणाम् हरि pos=n,g=m,c=6,n=p
द्रुम द्रुम pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=6,n=p
मुक्तेन मुच् pos=va,g=m,c=3,n=s,f=part
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
भेत्स्यामि भिद् pos=v,p=1,n=s,l=lrt
pos=i
शतम् शत pos=n,g=n,c=2,n=s
शतम् शत pos=n,g=n,c=2,n=s