Original

खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा ।करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥ ११ ॥

Segmented

खरस्य कुम्भकर्णस्य प्रहस्त-इन्द्रजित् तथा करिष्यामि प्रतीकारम् अद्य शत्रु-वधात् अहम्

Analysis

Word Lemma Parse
खरस्य खर pos=n,g=m,c=6,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
प्रहस्त प्रहस्त pos=n,comp=y
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=6,n=d
तथा तथा pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
प्रतीकारम् प्रतीकार pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
शत्रु शत्रु pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s