Original

रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः ।हन्ति नो रामरूपेण यदि वा स्वयमन्तकः ॥ २४ ॥

Segmented

रुद्रो वा यदि वा विष्णुः महा-इन्द्रः वा शतक्रतुः हन्ति नो राम-रूपेण यदि वा स्वयम् अन्तकः

Analysis

Word Lemma Parse
रुद्रो रुद्र pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वा वा pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
नो मद् pos=n,g=,c=2,n=p
राम राम pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
यदि यदि pos=i
वा वा pos=i
स्वयम् स्वयम् pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s