Original

स संग्रामो महाभीमः सूर्यस्योदयनं प्रति ।रक्षसां वानराणां च तुमुलः समपद्यत ॥ ७ ॥

Segmented

स संग्रामो महा-भीमः सूर्यस्य उदयनम् प्रति रक्षसाम् वानराणाम् च तुमुलः समपद्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संग्रामो संग्राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भीमः भीम pos=a,g=m,c=1,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
उदयनम् उदयन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan