Original

इत्येवं राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः ।निर्ययुस्ते रथैः शीघ्रं नागानीकैश्च संवृताः ॥ ६ ॥

Segmented

इति एवम् राक्षस-इन्द्रस्य वाक्यम् आदाय राक्षसाः निर्ययुः ते रथैः शीघ्रम् नाग-अनीकैः च संवृताः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
शीघ्रम् शीघ्रम् pos=i
नाग नाग pos=n,comp=y
अनीकैः अनीक pos=n,g=n,c=3,n=p
pos=i
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part