Original

अथ वाहं शरैर्तीक्ष्णैर्भिन्नगात्रं महारणे ।भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ॥ ५ ॥

Segmented

भवद्भिः श्वो निहन्तास्मि रामम् लोकस्य पश्यतः

Analysis

Word Lemma Parse
भवद्भिः भवत् pos=a,g=m,c=3,n=p
श्वो श्वस् pos=i
निहन्तास्मि निहन् pos=v,p=1,n=s,l=lrt
रामम् राम pos=n,g=m,c=2,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतः पश् pos=va,g=m,c=6,n=s,f=part