Original

एकं रामं परिक्षिप्य समरे हन्तुमर्हथ ।प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः ॥ ४ ॥

Segmented

एकम् रामम् परिक्षिप्य समरे हन्तुम् अर्हथ प्रहृष्टा शर-वर्षेण प्रावृः-काले इव अम्बुदाः

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
परिक्षिप्य परिक्षिप् pos=vi
समरे समर pos=n,g=n,c=7,n=s
हन्तुम् हन् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
प्रहृष्टा प्रहृष् pos=va,g=f,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
प्रावृः प्रावृष् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p