Original

निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा ।अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ॥ ३५ ॥

Segmented

निहत्य ताम् राक्षस-वाहिनीम् तु रामः तदा शक्र-समः महात्मा अस्त्रेषु शस्त्रेषु जित-क्लमः च संस्तूयते देव-गणैः प्रहृष्टैः

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
राक्षस राक्षस pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तु तु pos=i
रामः राम pos=n,g=m,c=1,n=s
तदा तदा pos=i
शक्र शक्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
शस्त्रेषु शस्त्र pos=n,g=n,c=7,n=p
जित जि pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s
pos=i
संस्तूयते संस्तु pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
प्रहृष्टैः प्रहृष् pos=va,g=m,c=3,n=p,f=part