Original

अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् ।एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ॥ ३४ ॥

Segmented

अब्रवीत् च तदा रामः सुग्रीवम् प्रत्यनन्तरम् एतद् अस्त्र-बलम् दिव्यम् मम वा त्र्यम्बकस्य वा

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
रामः राम pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
प्रत्यनन्तरम् प्रत्यनन्तर pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
त्र्यम्बकस्य त्र्यम्बक pos=n,g=m,c=6,n=s
वा वा pos=i