Original

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।साधु साध्विति रामस्य तत्कर्म समपूजयन् ॥ ३३ ॥

Segmented

ततो देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः साधु साधु इति रामस्य तत् कर्म समपूजयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
रामस्य राम pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan