Original

हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम् ।आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः ॥ ३२ ॥

Segmented

हतैः गज-पदाति-अश्वेभिः तत् बभूव रण-अजिरम् आक्रीड-भूमिः रुद्रस्य क्रुद्धस्य इव पिनाकिनः

Analysis

Word Lemma Parse
हतैः हन् pos=va,g=m,c=3,n=p,f=part
गज गज pos=n,comp=y
पदाति पदाति pos=n,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=1,n=s
आक्रीड आक्रीड pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
पिनाकिनः पिनाकिन् pos=n,g=m,c=6,n=s