Original

ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः ।अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ॥ ३१ ॥

Segmented

ते हत-अश्वाः हत-रथाः श्रान्ता विमथ्-ध्वजाः अभिपेतुः पुरीम् लङ्काम् हत-शेषाः निशाचराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
अश्वाः अश्व pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
रथाः रथ pos=n,g=m,c=1,n=p
श्रान्ता श्रम् pos=va,g=m,c=1,n=p,f=part
विमथ् विमथ् pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p