Original

दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः ।हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥ ३० ॥

Segmented

दिवसस्य अष्टमे भागे शरैः अग्नि-शिखा-उपमैः हता एकेन रामेण रक्षसाम् कामरूपिणाम्

Analysis

Word Lemma Parse
दिवसस्य दिवस pos=n,g=n,c=6,n=s
अष्टमे अष्टम pos=a,g=m,c=7,n=s
भागे भाग pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
हता हन् pos=va,g=n,c=1,n=p,f=part
एकेन एक pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
कामरूपिणाम् कामरूपिन् pos=a,g=n,c=6,n=p