Original

चतुर्दशसहस्राणि सारोहाणां च वाजिनाम् ।पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ॥ २९ ॥

Segmented

चतुर्दश-सहस्राणि स आरोहानाम् च वाजिनाम् पूर्णे शत-सहस्रे द्वे राक्षसानाम् पदातिनाम्

Analysis

Word Lemma Parse
चतुर्दश चतुर्दशन् pos=a,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
pos=i
आरोहानाम् आरोह pos=n,g=m,c=6,n=p
pos=i
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
पूर्णे पूर्ण pos=a,g=n,c=1,n=d
शत शत pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
पदातिनाम् पदातिन् pos=n,g=m,c=6,n=p