Original

अनीकं दशसाहस्रं रथानां वातरंहसाम् ।अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम् ॥ २८ ॥

Segmented

अनीकम् दश-साहस्रम् रथानाम् वात-रंहसाम् अष्टादश-सहस्राणि कुञ्जराणाम् तरस्विनाम्

Analysis

Word Lemma Parse
अनीकम् अनीक pos=n,g=n,c=1,n=s
दश दशन् pos=n,comp=y
साहस्रम् साहस्र pos=a,g=n,c=1,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
वात वात pos=n,comp=y
रंहसाम् रंहस् pos=n,g=m,c=6,n=p
अष्टादश अष्टादशन् pos=a,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p