Original

दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् ।ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः ॥ २७ ॥

Segmented

दिव्य-अस्त्र-गुण-पर्यन्तम् निघ्नन्तम् युधि राक्षसान् ददृशू राम-चक्रम् तत् कालचक्रम् इव प्रजाः

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
गुण गुण pos=n,comp=y
पर्यन्तम् पर्यन्त pos=n,g=n,c=2,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
ददृशू दृश् pos=v,p=3,n=p,l=lit
राम राम pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कालचक्रम् कालचक्र pos=n,g=n,c=2,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p