Original

भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः ।अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ॥ २५ ॥

Segmented

भ्रमन्तीम् काञ्चनीम् कोटिम् कार्मुकस्य महात्मनः अलात-चक्र-प्रतिमाम् ददृशुः ते न राघवम्

Analysis

Word Lemma Parse
भ्रमन्तीम् भ्रम् pos=va,g=f,c=2,n=s,f=part
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
कोटिम् कोटि pos=n,g=f,c=2,n=s
कार्मुकस्य कार्मुक pos=n,g=n,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
प्रतिमाम् प्रतिमा pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
pos=i
राघवम् राघव pos=n,g=m,c=2,n=s