Original

इति ते राक्षसाः सर्वे रामस्य सदृशान्रणे ।अन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते ॥ २२ ॥

Segmented

इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे अन्योन्य-कुपिताः जघ्नुः सादृश्याद् राघवस्य ते

Analysis

Word Lemma Parse
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रामस्य राम pos=n,g=m,c=6,n=s
सदृशान् सदृश pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
अन्योन्य अन्योन्य pos=n,comp=y
कुपिताः कुप् pos=va,g=m,c=1,n=p,f=part
जघ्नुः हन् pos=v,p=3,n=p,l=lit
सादृश्याद् सादृश्य pos=n,g=n,c=5,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p