Original

एष हन्ति गजानीकमेष हन्ति महारथान् ।एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह ॥ २१ ॥

Segmented

एष हन्ति गज-अनीकम् एष हन्ति महा-रथान् एष हन्ति शरैः तीक्ष्णैः पदातीन् वाजिभिः सह

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
गज गज pos=n,comp=y
अनीकम् अनीक pos=n,g=m,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
पदातीन् पदाति pos=n,g=m,c=2,n=p
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
सह सह pos=i