Original

प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम् ।इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ॥ २० ॥

Segmented

प्रहरन्तम् शरीरेषु न ते पश्यन्ति राघवम् इन्द्रिय-अर्थेषु तिष्ठन्तम् भूतात्मानम् इव प्रजाः

Analysis

Word Lemma Parse
प्रहरन्तम् प्रहृ pos=va,g=m,c=2,n=s,f=part
शरीरेषु शरीर pos=n,g=n,c=7,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
राघवम् राघव pos=n,g=m,c=2,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
भूतात्मानम् भूतात्मन् pos=n,g=m,c=2,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p