Original

अब्रवीच्च तदा सर्वान्बलमुख्यान्महाबलः ।रावणः प्राञ्जलीन्वाक्यं पुत्रव्यसनकर्शितः ॥ २ ॥

Segmented

अब्रवीत् च तदा सर्वान् बल-मुख्यान् महा-बलः रावणः प्राञ्जलीन् वाक्यम् पुत्र-व्यसन-कर्शितः

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
बल बल pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
प्राञ्जलीन् प्राञ्जलि pos=a,g=m,c=2,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part