Original

चालयन्तं महानीकं विधमन्तं महारथान् ।ददृशुस्ते न वै रामं वातं वनगतं यथा ॥ १८ ॥

Segmented

चालयन्तम् महा-अनीकम् विधमन्तम् महा-रथान् ददृशुः ते न वै रामम् वातम् वन-गतम् यथा

Analysis

Word Lemma Parse
चालयन्तम् चालय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
अनीकम् अनीक pos=n,g=m,c=2,n=s
विधमन्तम् विधम् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
pos=i
वै वै pos=i
रामम् राम pos=n,g=m,c=2,n=s
वातम् वात pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i