Original

कृतान्येव सुघोराणि रामेण रजनीचराः ।रणे रामस्य ददृशुः कर्माण्यसुकराणि च ॥ १७ ॥

Segmented

कृतानि एव सु घोरानि रामेण रजनीचराः रणे रामस्य ददृशुः कर्माणि असुकरानि च

Analysis

Word Lemma Parse
कृतानि कृत pos=n,g=n,c=2,n=p
एव एव pos=i
सु सु pos=i
घोरानि घोर pos=a,g=n,c=2,n=p
रामेण राम pos=n,g=m,c=3,n=s
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
रामस्य राम pos=n,g=m,c=6,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
असुकरानि असुकर pos=a,g=n,c=2,n=p
pos=i