Original

प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे ।नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ॥ १६ ॥

Segmented

प्रविष्टम् तु तदा रामम् मेघाः सूर्यम् इव अम्बरे न अभिजग्मुः महा-घोरम् निर्दहन्तम् शर-अग्निना

Analysis

Word Lemma Parse
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
मेघाः मेघ pos=n,g=m,c=1,n=p
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s
pos=i
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
निर्दहन्तम् निर्दह् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s