Original

राक्षसैर्वध्यमानानां वानराणां महाचमूः ।शरण्यं शरणं याता रामं दशरथात्मजम् ॥ १४ ॥

Segmented

राक्षसैः वध्यमानानाम् वानराणाम् महा-चमूः शरण्यम् शरणम् याता रामम् दशरथ-आत्मजम्

Analysis

Word Lemma Parse
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
वध्यमानानाम् वध् pos=va,g=m,c=6,n=p,f=part
वानराणाम् वानर pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
याता या pos=va,g=f,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s