Original

तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः ।निर्जघ्नुर्वानरान्घोरान्राक्षसाः पर्वतोपमाः ॥ १३ ॥

Segmented

तथा गदाभिः गुर्वीभिः प्रासैः खड्गैः निर्जघ्नुः वानरान् घोरान् राक्षसाः पर्वत-उपमाः

Analysis

Word Lemma Parse
तथा तथा pos=i
गदाभिः गदा pos=n,g=f,c=3,n=p
गुर्वीभिः प्रास pos=n,g=m,c=3,n=p
प्रासैः खड्ग pos=n,g=m,c=3,n=p
खड्गैः परश्वध pos=n,g=m,c=3,n=p
निर्जघ्नुः निर्हन् pos=v,p=3,n=p,l=lit
वानरान् वानर pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p