Original

एकैकं राक्षसं संख्ये शतं वानरपुंगवाः ।अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥ १२ ॥

Segmented

एकैकम् राक्षसम् संख्ये शतम् वानर-पुंगवाः अभ्यधावन्त फलिनम् वृक्षम् शकुनयो यथा

Analysis

Word Lemma Parse
एकैकम् एकैक pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
शतम् शत pos=n,g=n,c=1,n=s
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
फलिनम् फलिन् pos=a,g=m,c=2,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
शकुनयो शकुनि pos=n,g=m,c=1,n=p
यथा यथा pos=i