Original

केशान्कर्णललाटांश्च नासिकाश्च प्लवंगमाः ।रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन् ॥ ११ ॥

Segmented

केशान् कर्ण-ललाटान् च नासिकाः च प्लवंगमाः रक्षसाम् दशनैः तीक्ष्णैः नखैः च अपि व्यकर्तयन्

Analysis

Word Lemma Parse
केशान् केश pos=n,g=m,c=2,n=p
कर्ण कर्ण pos=n,comp=y
ललाटान् ललाट pos=n,g=m,c=2,n=p
pos=i
नासिकाः नासिका pos=n,g=f,c=2,n=p
pos=i
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
दशनैः दशन pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
नखैः नख pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
व्यकर्तयन् विकर्तय् pos=v,p=3,n=p,l=lan