Original

ध्वजवर्मरथानश्वान्नानाप्रहरणानि च ।आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे ॥ १० ॥

Segmented

ध्वज-वर्म-रथान् अश्वान् नाना प्रहरणानि च आप्लुत्य आप्लुत्य समरे वानर-इन्द्राः बभञ्जिरे

Analysis

Word Lemma Parse
ध्वज ध्वज pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
नाना नाना pos=i
प्रहरणानि प्रहरण pos=n,g=n,c=2,n=p
pos=i
आप्लुत्य आप्लु pos=vi
आप्लुत्य आप्लु pos=vi
समरे समर pos=n,g=n,c=7,n=s
वानर वानर pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
बभञ्जिरे भञ्ज् pos=v,p=3,n=p,l=lit