Original

एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ।यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति ॥ ९ ॥

Segmented

एष पन्थाः सु योधानाम् सर्व-अमर-गणेषु अपि यः कृते हन्यते भर्तुः स पुमान् स्वर्गम् ऋच्छति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
सु सु pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
अमर अमर pos=n,comp=y
गणेषु गण pos=n,g=m,c=7,n=p
अपि अपि pos=i
यः यद् pos=n,g=m,c=1,n=s
कृते कृत pos=n,g=n,c=7,n=s
हन्यते हन् pos=v,p=3,n=s,l=lat
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat