Original

स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः ।गृहं जगामाथ ततश्च वीर्यवान्पुनः सभां च प्रययौ सुहृद्वृतः ॥ ५७ ॥

Segmented

स तद् दुरात्मा सुहृदा निवेदितम् वचः सु धर्म्यम् प्रतिगृह्य रावणः गृहम् जगाम अथ ततस् च वीर्यवान् पुनः सभाम् च प्रययौ सुहृद्-वृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
निवेदितम् निवेदय् pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s
सु सु pos=i
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
रावणः रावण pos=n,g=m,c=1,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ततस् ततस् pos=i
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सुहृद् सुहृद् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part