Original

शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः ।हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम् ॥ ५६ ॥

Segmented

शूरो धीमान् रथी खड्गी रथ-प्रवरम् आस्थितः हत्वा दाशरथिम् रामम् भवान् प्राप्स्यति मैथिलीम्

Analysis

Word Lemma Parse
शूरो शूर pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
हत्वा हन् pos=vi
दाशरथिम् दाशरथि pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s