Original

अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् ।कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ॥ ५५ ॥

Segmented

अभ्युत्थानम् त्वम् अद्य एव कृष्ण-पक्ष-चतुर्दशीम् कृत्वा निर्याहि अमावास्याम् विजयाय बलैः वृतः

Analysis

Word Lemma Parse
अभ्युत्थानम् अभ्युत्थान pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
कृष्ण कृष्ण pos=n,comp=y
पक्ष पक्ष pos=n,comp=y
चतुर्दशीम् चतुर्दशी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
निर्याहि निर्या pos=v,p=2,n=s,l=lot
अमावास्याम् अमावासी pos=n,g=f,c=7,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
बलैः बल pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part