Original

वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा ।स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ॥ ५३ ॥

Segmented

वेद-विद्या-व्रत-स्नातः स्वधर्म-निरतः सदा स्त्रियाः कस्माद् वधम् वीर मन्यसे राक्षसेश्वर

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
विद्या विद्या pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
स्वधर्म स्वधर्म pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
कस्माद् कस्मात् pos=i
वधम् वध pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
राक्षसेश्वर राक्षसेश्वर pos=n,g=m,c=8,n=s