Original

कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ।हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ॥ ५२ ॥

Segmented

कथम् नाम दशग्रीव साक्षाद् वैश्रवणानुज हन्तुम् इच्छसि वैदेहीम् क्रोधाद् धर्मम् अपास्य हि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नाम नाम pos=i
दशग्रीव दशग्रीव pos=n,g=m,c=8,n=s
साक्षाद् साक्षात् pos=i
वैश्रवणानुज वैश्रवणानुज pos=n,g=m,c=8,n=s
हन्तुम् हन् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अपास्य अपास् pos=vi
हि हि pos=i