Original

इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् ।रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥ ५० ॥

Segmented

इति एवम् मैथिलीम् दृष्ट्वा विलपन्तीम् तपस्विनीम् रोहिणीम् इव चन्द्रेण विना ग्रह-वशम् गताम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
इव इव pos=i
चन्द्रेण चन्द्र pos=n,g=m,c=3,n=s
विना विना pos=i
ग्रह ग्रह pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part