Original

उपलभ्य चिरात्संज्ञां राजा राक्षसपुंगवः ।पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ॥ ५ ॥

Segmented

उपलभ्य चिरात् संज्ञाम् राजा राक्षस-पुंगवः पुत्र-शोक-अर्दितः दीनो विललाप आकुल-इन्द्रियः

Analysis

Word Lemma Parse
उपलभ्य उपलभ् pos=vi
चिरात् चिरात् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
दीनो दीन pos=a,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
आकुल आकुल pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s