Original

धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् ।यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥ ४९ ॥

Segmented

धिग् अस्तु कुब्जाम् असतीम् मन्थराम् पाप-निश्चयाम् यद्-निमित्तम् इदम् दुःखम् कौसल्या प्रतिपत्स्यते

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
कुब्जाम् कुब्ज pos=a,g=f,c=2,n=s
असतीम् असत् pos=a,g=f,c=2,n=s
मन्थराम् मन्थरा pos=n,g=f,c=2,n=s
पाप पाप pos=a,comp=y
निश्चयाम् निश्चय pos=n,g=f,c=2,n=s
यद् यद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
प्रतिपत्स्यते प्रतिपद् pos=v,p=3,n=s,l=lrt