Original

मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ।एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥ ४६ ॥

Segmented

मन्ये तु हृदयम् तस्याः कौसल्यायाः फलिष्यति एक-पुत्रा यदा पुत्रम् विनष्टम् श्रोष्यते युधि

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
तु तु pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
कौसल्यायाः कौसल्या pos=n,g=f,c=6,n=s
फलिष्यति फल् pos=v,p=3,n=s,l=lrt
एक एक pos=n,comp=y
पुत्रा पुत्र pos=n,g=f,c=1,n=s
यदा यदा pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विनष्टम् विनश् pos=va,g=m,c=2,n=s,f=part
श्रोष्यते श्रु pos=v,p=3,n=s,l=lrt
युधि युध् pos=n,g=f,c=7,n=s