Original

हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया ।यद्यहं तस्य पृष्ठेन तदायासमनिन्दिता ।नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ॥ ४५ ॥

Segmented

हनूमतो हि तत् वाक्यम् न कृतम् क्षुद्रया मया यदि अहम् तस्य पृष्ठेन तदा अयासम् अनिन्दिता न अद्य एवम् अनुशोचेयम् भर्तुः अङ्क-गता सती

Analysis

Word Lemma Parse
हनूमतो हनुमन्त् pos=n,g=,c=6,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
क्षुद्रया क्षुद्र pos=a,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पृष्ठेन पृष्ठ pos=n,g=n,c=3,n=s
तदा तदा pos=i
अयासम् या pos=v,p=1,n=s,l=lun
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
pos=i
अद्य अद्य pos=i
एवम् एवम् pos=i
अनुशोचेयम् अनुशुच् pos=v,p=1,n=s,l=vidhilin
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अङ्क अङ्क pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
सती अस् pos=va,g=f,c=1,n=s,f=part