Original

अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ ।मन्निमित्तमनार्येण समरेऽद्य निपातितौ ।अहो धिन्मन्निमित्तोऽयं विनाशो राजपुत्रयोः ॥ ४४ ॥

Segmented

अथवा तौ नर-व्याघ्रौ भ्रातरौ राम-लक्ष्मणौ मद्-निमित्तम् अनार्येण समरे ऽद्य निपातितौ अहो धिङ् मद्-निमित्तः ऽयम् विनाशो राज-पुत्रयोः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
मद् मद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
अनार्येण अनार्य pos=a,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽद्य अद्य pos=i
निपातितौ निपातय् pos=va,g=m,c=1,n=d,f=part
अहो अहो pos=i
धिङ् धिक् pos=i
मद् मद् pos=n,comp=y
निमित्तः निमित्त pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विनाशो विनाश pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d