Original

सोऽयं मामनुपस्थानाद्व्यक्तं नैराश्यमागतः ।क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ॥ ४३ ॥

Segmented

सो ऽयम् माम् अनुपस्थानाद् व्यक्तम् नैराश्यम् आगतः क्रोध-मोह-समाविष्टः निहन्तुम् माम् समुद्यतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुपस्थानाद् अनुपस्थान pos=n,g=n,c=5,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
नैराश्यम् नैराश्य pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
मोह मोह pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
निहन्तुम् निहन् pos=vi
माम् मद् pos=n,g=,c=2,n=s
समुद्यतः समुद्यम् pos=va,g=m,c=1,n=s,f=part