Original

तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ।निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम् ॥ ४० ॥

Segmented

तम् निशाम्य स निस्त्रिंशम् व्यथिता जनकात्मजा निवार्यमाणम् बहुशः सुहृद्भिः अनिवर्तिनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निशाम्य निशामय् pos=vi
pos=i
निस्त्रिंशम् निस्त्रिंश pos=n,g=m,c=2,n=s
व्यथिता व्यथ् pos=va,g=f,c=1,n=s,f=part
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
निवार्यमाणम् निवारय् pos=va,g=m,c=2,n=s,f=part
बहुशः बहुशस् pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
अनिवर्तिनम् अनिवर्तिन् pos=a,g=m,c=2,n=s