Original

स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ।घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत् ॥ ४ ॥

Segmented

स तम् प्रतिभयम् श्रुत्वा वधम् पुत्रस्य दारुणम् घोरम् इन्द्रजितः संख्ये कश्मलम् प्राविशत् महत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रतिभयम् प्रतिभय pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
वधम् वध pos=n,g=m,c=2,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
दारुणम् दारुण pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
इन्द्रजितः इन्द्रजित् pos=n,g=m,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s