Original

मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ।ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ॥ ३९ ॥

Segmented

मैथिली रक्ष्यमाणा तु राक्षसीभिः अनिन्दिता ददर्श राक्षसम् क्रुद्धम् निस्त्रिंश-वर-धारिणम्

Analysis

Word Lemma Parse
मैथिली मैथिली pos=n,g=f,c=1,n=s
रक्ष्यमाणा रक्ष् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
निस्त्रिंश निस्त्रिंश pos=n,comp=y
वर वर pos=a,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s