Original

वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः ।अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव ॥ ३८ ॥

Segmented

वार्यमाणः सु संक्रुद्धः सुहृद्भिः हित-बुद्धि अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीम् इव

Analysis

Word Lemma Parse
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
हित हित pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=3,n=p
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
खे pos=n,g=n,c=7,n=s
ग्रहो ग्रह pos=n,g=m,c=1,n=s
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
इव इव pos=i