Original

तेषां संजल्पमानानामशोकवनिकां गताम् ।अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः ॥ ३७ ॥

Segmented

तेषाम् संजल्पमानानाम् अशोक-वनिकाम् गताम् अभिदुद्राव वैदेहीम् रावणः क्रोध-मूर्छितः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संजल्पमानानाम् संजल्प् pos=va,g=m,c=6,n=p,f=part
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part