Original

अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ।लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ।बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः ॥ ३६ ॥

Segmented

अद्य एनम् तौ उभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः लोकपाला हि चत्वारः क्रुद्धेन अनेन निर्जिताः बहवः शत्रवः च अन्ये संयुगेषु अभिपातिताः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
दृष्ट्वा दृश् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
प्रव्यथिष्यतः प्रव्यथ् pos=v,p=3,n=d,l=lrt
लोकपाला लोकपाल pos=n,g=m,c=1,n=p
हि हि pos=i
चत्वारः चतुर् pos=n,g=m,c=1,n=p
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
बहवः बहु pos=a,g=m,c=1,n=p
शत्रवः शत्रु pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अभिपातिताः अभिपातय् pos=va,g=m,c=1,n=p,f=part